B 154-10 Śivanṛtya(tantra)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 154/10
Title: Śivanṛtya(tantra)
Dimensions: 27.5 x 11.5 cm x 9 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 7/17
Remarks:


Reel No. B 154-10 Inventory No. 66265

Title Śivanṛtyatantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 27.5 x 11.5 cm

Folios 9

Lines per Folio 8–9

Foliation figures in the lower right-hand corner of the verso

Place of Deposit NAK

Accession No. 7/17 (vi.saṃ 1477)

Manuscript Features

incomplete: damaged left-hand margin of the exposure, otherwise text is complete.

filming is not in order.

Accession No. 7/17 = 1/1697/-17/4

Excerpts

Beginning

❖ oṃ śrīgaṇapataye nama (!)

śrīgurave namaḥ ||

mahānṛtyāvasāne tu paripṛcchati pārvvati(!) ||

giri(!)śaṃ śirasā natvā caṃdrārddhakṛtaśeṣaraṃ || 1 ||

śrīdevy uvāca ||

deva deva mahādeva sṛṣṭistity aṃtakāraka ||

pūrvvam uktāṇi yaṃtrāṇi kathayasva kṛpānidhe || 2 ||

śrīdakṣiṇāmūrttir uvāca ||

śṛṇuṣva vahitām bhūtvā, girije prāṇavallabhe ||

akathyaṃ paramārthena tathāpi kathayāmi te || 3 || (exp. 12, fol. 1v1–5)

End

śiśūnāṃ ca gale bahū(!) pūtanādoṣanāśanaṃ |

si[ṃ]havyāghrabhayaṃ devi likhet pa[ñ]caśataṃ sudhī(!) || 16 ||

jaganmohanayaṃtro(!) yaṃ strīṇām ārttavadāyakaṃ |

kiṃ bah⟨a⟩[ū]k⟨a⟩[e]n deveśi sarvva[ṃ] siddyati maṃtritaḥ || 17 || (fol. 8v9, r1–3)

Colophon

iti śrīdakṣī(!)ṇāmūtri(!)pārva[ti]samvāde śivanṛtyai(!) sthirāṃke ṣaḍtriṃśatikoṣṭa(!)vidhiḥ saptama (!) paṭala (!) || 7 || śrīdakṣiṇāmūtrir (!) uvāca || || si || va || pā || va || ti || 8 || (fol. 9r3–5)

Microfilm Details

Reel No. B 154/10

Date of Filming 07-11-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-08-2008

Bibliography